Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(1368576 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītāsu
pa
niṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
mat
gītāsu
niṣat
su
brahma
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
nāma
gītā
sūpa
vidi
āyām
śāstre
arjuna
saṃvāde
na
gītā
vidī
ayām
gītā
upaniṣatsu
vit
yāyām
ama
gīta
upaniṣat
vit
yāyām
āma
asu
vit
āma
asū
vit
asu
asū
āsu
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria