Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(41472 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bha
ga
vat
gītāsu
niṣat
su
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
śrī
mat
gītāsu
brahma
vit
śāstre
śrī
kṛṣṇā
ama
adhyāyaḥ
gītā
ūpa
vit
śāstre
arjuna
aṅkhya
āma
gītā
vit
ayām
āma
gīta
vit
gītā
asū
itāsu
itā
ita
asu
asū
āsu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria