Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(77440 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītāsu
brahma
vidi
āyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
mat
bhagavat
gītāsu
brahma
vidī
śrī
kṛṣṇā
nāma
bhaga
vat
gītā
vit
arjuna
aṅkhya
na
bha
ga
gītā
upaniṣatsu
vit
gīta
vit
ama
gītā
vit
āma
asu
āma
itāsu
itā
ita
asu
asū
āsu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria