Sanskrit Segmenter Summary


Input: आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्याम्
Chunks: āryāvalokiteśvarabodhisattvaḥ gambhīrāyām prajñāpāramitāyām caryām
Undo(99840 Solutions)

āryāvalokiteśvarabodhisattva gambhīrāyām prajñāpāramitāyām caryām 
āryā
lokitā
bodhi
sattvaḥ
gambhīrā
yām
prajñā
pāram
ita
yām
caryām
āryā
lokita
bodhi
sat
tvaḥ
āyām
apāram
āyām
caryām
āryā
īśvara
bodhi
sat
ayām
apāra
mitāyām
ārya
sat
āpā
ramitāyām
avalokita
sat
pāra
mitā
avalokitā
ramitā
ava
pa
ayām
āva
āramitāyām
aram
āram
āram
ara
āra



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria