Sanskrit Segmenter Summary


Input: आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्याम्
Chunks: āryāvalokiteśvarabodhisattvaḥ gambhīrāyām prajñāpāramitāyām caryām
Undo(156 Solutions)

āryāvalokiteśvarabodhisattva gambhīrāyām prajñāpāramitāyām caryām 
āryā
īśvara
bodhi
sattvaḥ
gambhīrāyām
prajña
āramitā
yām
caryām
ārya
bodhi
sat
tvaḥ
āpa
mitā
caryām
avalokitā
bodhi
sat
ara
sat
āra
sat



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria