Sanskrit Segmenter Summary


Input: नानाविधानि दिव्यानि नानावर्णाकृतीनि च
Chunks: nānāvidhāni divyāni nānāvarṇākṛtīni ca
UndoSH SelectionsUoH Analysis

nānāvidhāni divyāni nānāvarāktīni ca 
nānā
vidhāni
divyāni
nāvā
ṛṇa
kṛtīni
ca
āna
varṇa
kṛtīni
na
arṇa
ākṛtīni
nau
ākṛtīni
avarṇa
avarṇā
ava
āva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria