Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(3072 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gīta
upaniṣat
su
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
bhagavat
asu
brahma
āyām
śrī
kṛṣṇā
saṃvāde
aṅkhya
nāma
adhyāyaḥ
bhaga
vat
ayām
arjuna
saṃvāde
na
bha
ga
ama
āma
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria