Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(1920 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
upaniṣatsu
brahma
vidyā
yām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
mat
bhaga
vat
itāsu
niṣatsu
brahma
śāstre
kṛṣṇā
saṃvāde
aṅkhya
adhyāyaḥ
bha
ga
upaniṣat
su
śāstre
arjuna
āma
ūpa
śāstre



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria