Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(1007424 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītāsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
mat
bhagavat
gītāsu
vidyā
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
nāma
adhyāyaḥ
bhaga
vat
gītā
vidi
āyām
śāstre
arjuna
saṃvāde
na
bha
ga
gītā
upaniṣatsu
vidī
ayām
gīta
vit
yāyām
ama
gītā
vit
yāyām
āma
asu
āma
itāsu
itā
ita
asū
asu
asū
āsu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria