Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(14336 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puruṣa
kāre
iti
abhidhā
ya
bhūyaḥ
smitā
danta
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pāta
yāma
devaḥ
rāja
ha
naḥ
ava
sareṣu
iti
bhūyaḥ
smita
dam
tat
chadaḥ
gupte
ha
ṛṣa
pāta
āsa
devaḥ
āha
abhiṣikta
tat
chadaḥ
gupte
utphullam
āsa
gupte



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria