Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(159744 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhi
dhāya
bhūyaḥ
smitā
dam
tat
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pāta
māsa
devaḥ
rāja
ha
naḥ
ava
sareṣu
ṣakāre
bhūyaḥ
smita
tat
chadaḥ
gupte
harṣa
cakṣuḥ
āma
sa
āhanaḥ
abhiṣikta
chadaḥ
gupte
ha
ṛṣa
āmā
āhanaḥ
gupte
utphullam
ama
āha
āma
amā
amā
asa
āsa
āsa
āsa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria