Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(57600 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyā
vidyāḥ
na
vidyā
kṣayaḥ
akṣayaḥ
yāvat
na
jarā
maraṇam
na
jarā
maraṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgā
na
jñānam
na
prāptiḥ
aprāptitvena
āvidyāḥ
vidyā
yaḥ
avidyā
kṣayaḥ
yāvat
jarā
duḥ
khasam
udaya
avidyāḥ
vit
akṣayaḥ
yāvam
udaya
avidyā
vit
ya
akṣa
yaḥ
yau
u
anna
uda
ya
āvit
yāḥ
vidyāḥ
akṣayaḥ
āvat
vidyā
akṣayaḥ
āvam
vit
yāḥ
akṣa
āvan
vit
avat
avan



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria