Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(90720 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vit
yāḥ
na
vidyāḥ
na
vit
kṣayaḥ
nāvi
dya
yaḥ
yāvat
na
jarā
maraṇam
na
jara
raṇa
kṣayaḥ
na
duḥ
khasam
uda
ya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
vidyāḥ
ya
yaḥ
akṣayaḥ
yāvat
jarā
jarā
mārgā
jñā
avidyāḥ
akṣayaḥ
akṣayaḥ
yāvam
jarā
ānam
āvidyāḥ
akṣayaḥ
akṣa
u
anna
jara
avidyā
akṣa
āvat
āma
āvit
yāḥ
āvam
āvit
yāḥ
āvan
vidyā
avat
vit
avan
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria