Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(290304 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gīta
upaniṣat
su
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
śrīmat
bhagavat
asu
niṣat
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
ama
śrī
mat
bhaga
vat
asū
vidi
āyām
śāstre
arjuna
aṅkhya
āma
śrī
mat
bha
ga
asu
vidī
ayām
śāstre
āma
asū
vit
yāyām
ūpa
vit
yāyām
yām



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria