Sanskrit Segmenter Summary


Input: कृष्णेन सहितात् को वै न व्यथेत धनंजयात्
Chunks: kṛṣṇena sahitāt kaḥ vai na vyatheta dhanañjayāt
UndoSH SelectionsUoH Analysis

kena sahitāt ka vai na vyatheta dhanañjayāt 
kṛṣṇa
sahita
kaḥ
vai
na
vyathā
dhanañjayāt
ina
sahita
vyatha
dhanañjaya
at
ita
dhanam
jayāt
jaya
jayā
at
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria