Sanskrit Segmenter Summary


Input: मनुष्यत्वात् परिभ्रष्टस् तिर्यग्योनौ प्रसूयते
Chunks: manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate
UndoSH SelectionsUoH Analysis

manuyatvāt paribhraas tiryagyonau prasūyate 
manuṣyatva
pari
bhraṣṭaḥ
tiryagyonau
prasūyate
at
tiryagyonau
prasūya
te
tiryak
yaḥ
prasū
yate
tiryak
nau
prasu
yate
ya
ūyate
ūnau
u
yate
ūnau
yate



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria