Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(1344 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puruṣa
kāre
iti
abhi
dhāya
bhūyaḥ
smitā
dam
tat
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pāta
māsa
devaḥ
rāja
vāhanaḥ
ava
sareṣu
bhūyaḥ
smita
harṣa
cakṣuḥ
pāta
devaḥ
rāja
ha
naḥ
abhiṣikta
ha
ṛṣa
u
āhanaḥ
utphullam
āhanaḥ
āha



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria