Sanskrit Segmenter Summary


Input: धारयामास यत् कृष्णः परसेनाभयावहम्
Chunks: dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham
UndoSH SelectionsUoH Analysis

dhārayāmāsa yat ka parasenābhayāvaham 
dhārayāma
yat
kṛṣṇaḥ
para
senā
bha
vaham
dhārayā
yat
dhāraya
yat
dhāraḥ
ama
dhāra
yāmā
dhāre
āma
asa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria