Sanskrit Segmenter Summary


Input: आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्याम्
Chunks: āryāvalokiteśvarabodhisattvaḥ gambhīrāyām prajñāpāramitāyām caryām
Undo(240 Solutions)

āryāvalokiteśvarabodhisattva gambhīrāyām prajñāpāramitāyām caryām 
āryā
īśvara
bodhi
sat
tvaḥ
gambhīrāyām
prajñā
aram
ita
caryām
āryā
bodhi
sat
apa
āyām
caryām
ārya
bodhi
sat
āram
ayām
avalokita
sat



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria