Sanskrit Segmenter Summary


Input: नानाविधानि दिव्यानि नानावर्णाकृतीनि च
Chunks: nānāvidhāni divyāni nānāvarṇākṛtīni ca
UndoSH SelectionsUoH Analysis

nānāvidhāni divyāni nānāvarāktīni ca 
nānā
dhāni
divyāni
nāvā
ṛṇā
kṛtīni
ca
nānā
anāva
nāvi
āna
na
arṇā
avi
nau
avi
avarṇā
ava



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria