Sanskrit Segmenter Summary


Input: विदितौ स्वस् तद् उत्तिष्ठ गच्छावः पादुकावशात्
Chunks: viditau svas tat uttiṣṭha gacchāvaḥ pādukāvaśāt
Undo(180 Solutions)

viditau svas tat uttiṭha gacchāva pādukāvaśāt 
viditau
svaḥ
tat
uttiṣṭha
gaccha
pāduka
vaśa
viditau
svaḥ
avaḥ
pādukā
vaśā
vidi
tau
pādukau
aśāt
vit
itau
pādukā
at
itau
avaśāt
avaśa
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria