Sanskrit Segmenter Summary


Input: अत्र प्राणाश् च राज्यं च भावाभावौ सुखासुखे
Chunks: atra prāṇāḥ ca rājyam ca bhāvābhāvau sukhāsukhe
Undo(135 Solutions)

atra prāā ca rājyam ca bhāvābhāvau sukhāsukhe 
atra
prāṇāḥ
ca
rājyam
ca
bhā
bhāvau
sukhāsu
khe
abhāvau
sukhā
sukhe
abhāvau
sukhā
sukhe
ābhā
asukhe
ābhā
asukhe
bhāvau
asukhe
bhāvau
asu
khe
bhā
āsu
bhā
sukhe
avau



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria