Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(10368 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gītā
ūpa
niṣat
su
brahma
vidī
āyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
bhagavat
gītā
brahma
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
ama
adhyāyaḥ
bhaga
vat
gīta
śāstre
arjuna
saṃvāde
āma
bha
ga
asū
śāstre
āma
itā
ita



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria