Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(206976 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyā
vidyāḥ
na
vidyā
nāvi
dya
kṣayaḥ
yāvat
na
jarā
maraṇam
na
jarām
araṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
avidyāḥ
vit
na
vidyā
yāvam
duḥ
khasam
udaya
mārgā
jñā
āvidyāḥ
vit
vidyā
udaya
ānam
avidyā
akṣayaḥ
avidya
āvat
uda
ya
āvit
yāḥ
avidyā
āvam
āvit
yāḥ
avidyā
āvan
vidyāḥ
āvidya
avat
vidyā
āvit
avan
vit
āvit
ya
vit
vit
vit
akṣayaḥ
akṣayaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria