Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(70560 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhidhāya
bhūyaḥ
smitā
danta
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pāte
āma
sa
devaḥ
rāja
ha
naḥ
puru
iti
abhidhāya
bhūyaḥ
smita
dam
tat
chadaḥ
harṣa
cakṣuḥ
āmā
devaḥ
u
āhanaḥ
iti
abhi
dhāya
abhiṣikta
tat
chadaḥ
ha
ṛṣa
āma
āhanaḥ
utphullam
āsa
āha
āsa
asa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria