Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(166464 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhaga
vat
gītāsu
su
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
mat
gītāsu
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
ama
adhyāyaḥ
gītā
vidyā
śāstre
arjuna
saṃvāde
āma
gītā
upaniṣat
vidi
āyām
śāstre
āma
gīta
vit
yāyām
gītā
vit
yāyām
asu
vit
asū
vit
asu
ayām
asū
āsu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria