Sanskrit Segmenter Summary


Input: आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्याम्
Chunks: āryāvalokiteśvarabodhisattvaḥ gambhīrāyām prajñāpāramitāyām caryām
Undo(1920 Solutions)

āryāvalokiteśvarabodhisattva gambhīrāyām prajñāpāramitāyām caryām 
āryā
lokitā
bodhi
sattvaḥ
gambhīrāyām
prajñā
pa
mitā
caryām
āryā
lokita
bodhi
gambhīrā
yām
āramitā
caryām
āryā
īśvara
bodhi
āyām
aram
ita
ārya
ayām
āram
āyām
avalokita
ara
avalokitā
āra
ava
āva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria