Sanskrit Segmenter Summary


Input: नानाविधानि दिव्यानि नानावर्णाकृतीनि च
Chunks: nānāvidhāni divyāni nānāvarṇākṛtīni ca
UndoSH SelectionsUoH Analysis

nānāvidhāni divyāni nānāvarāktīni ca 
nāvi
dhāni
divyāni
nānā
varṇā
kṛtīni
ca
na
vidhāni
nānā
ṛṇā
vidhāni
na
nāvā
avi
anāva
āna
avarṇā
ava
āva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria