Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(24576 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītā
pa
niṣatsu
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
bhagavat
upaniṣatsu
brahma
śāstre
śrī
arjuna
saṃvāde
nāma
adhyāyaḥ
bhaga
vat
upaniṣatsu
śāstre
saṃvāde
aṅkhya
na
bha
ga
niṣat
su
śāstre
ama
āma
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria