Sanskrit Segmenter Summary


Input: परिवृत्यासनाभ्याशे वासवेयः स्थितो ऽभवत्
Chunks: parivṛtyāsanābhyāśe vāsaveyaḥ sthitaḥ abhavat
UndoSH SelectionsUoH Analysis

parivtyāsanābhyāśe vāsaveya sthita abhavat 
parivṛtya
abhī
āśe
yaḥ
sthitaḥ
abhavat
parivṛtya
āsave
parivṛtyā
pari
vṛtyā
pari
vṛtyā
vṛtya
vṛti
āsana
vṛtī
vṛti



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria