Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(18144 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītā
upaniṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
bhagavat
gītā
upaniṣatsu
śāstre
śrī
arjuna
saṃvāde
aṅkhya
na
adhyāyaḥ
bhaga
vat
gīta
upaniṣat
su
śāstre
saṃvāde
bha
ga
asu
śāstre
ama
itā
āma
ita
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria