Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(18432 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhaga
vat
gītā
upaniṣatsu
brahma
vidyā
yām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
śrīmat
bha
ga
gītā
upaniṣat
su
brahma
śāstre
śrī
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
śrī
mat
gīta
śāstre
arjuna
saṃvāde
śrī
mat
gītā
śāstre
asu
itā
ita



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria