Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(109440 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
āsu
niṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
dvitīyaḥ
adhyāyaḥ
mat
bhaga
vat
itāsu
niṣat
su
brahma
vidyā
yām
śāstre
śrī
kṛṣṇā
aṅkhya
āma
adhyāyaḥ
bha
ga
itā
sūpa
vidyā
yām
śāstre
arjuna
ita
upaniṣatsu
vidi
āyām
śāstre
asu
vidī
ayām
asū
vit
yāyām
upaniṣat
vit
yāyām
ūpa
vit
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria