Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(225280 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gītā
upaniṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
śrīmat
gīta
upaniṣat
su
vidyā
yām
śāstre
śrī
kṛṣṇā
aṅkhya
nāma
adhyāyaḥ
śrī
mat
asū
niṣatsu
vidyā
yām
śāstre
arjuna
na
śrī
mat
ūpa
niṣat
vidī
āyām
śāstre
vit
yāyām
ama
vit
yāyām
āma
vit
āma
vit
ayām



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria