Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(5040 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhidhāya
bhūyaḥ
smitā
danta
chadaḥ
mantra
gupte
ha
ṛṣa
cakṣuḥ
pātaya
āsa
devaḥ
rāja
naḥ
ava
sareṣu
iti
abhidhāya
bhūyaḥ
smita
dam
tat
chadaḥ
utphullam
pātaḥ
āma
devaḥ
āha
iti
abhidhā
ya
abhiṣikta
tat
chadaḥ
pātaḥ
abhi
dhāya
pātaḥ
pāta
yāma
pāte
pāte
ya



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria