Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(13824 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhidhā
ya
bhūyaḥ
smitā
danta
chadaḥ
mantra
gupte
ha
ṛṣa
cakṣuḥ
pātaḥ
āma
sa
devaḥ
rāja
u
āhanaḥ
ava
sareṣu
ṣakāre
iti
bhūyaḥ
smita
chadaḥ
gupte
utphullam
cakṣuḥ
āmā
devaḥ
abhiṣikta
chadaḥ
gupte
āma
gupte
āsa
āsa
asa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria