Sanskrit Segmenter Summary


Input: अवसरेषु पुष्कलः पुरुषकार इत्य् अभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः
Chunks: avasareṣu puṣkalaḥ puruṣakāra_ityabhidhāya bhūyaḥ smitābhiṣiktadantacchadaḥ mantragupte harṣotphullam cakṣuḥ pātayāmāsa devaḥ rājavāhanaḥ
Undo(92160 Solutions)

avasareu pukala puruakāra_ityabhidhāya bhūya smitābhiiktadantacchada mantragupte harotphullam caku pātayāmāsa deva rājavāhana 
avasareṣu
puṣkalaḥ
puru
ṣakāraḥ
iti
abhidhāya
bhūyaḥ
smita
danta
chadaḥ
mantra
gupte
harṣa
cakṣuḥ
pāta
ya
āsa
devaḥ
rāja
ava
sareṣu
puru
ṣakāre
iti
abhidhāya
bhūyaḥ
abhiṣikta
dam
tat
chadaḥ
gupte
harṣa
āma
sa
devaḥ
u
āhanaḥ
ṣakāre
abhidhā
ya
chadaḥ
gupte
ha
ṛṣa
āmā
gupte
utphullam
āsa
asa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria