Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(25344 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
asu
niṣatsu
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
bhaga
vat
ita
upaniṣatsu
yām
śāstre
śrī
arjuna
saṃvāde
aṅkhya
adhyāyaḥ
asū
niṣat
su
āyām
śāstre
saṃvāde
ama
asū
ayām
śāstre
āma
upaniṣatsu
āma
upaniṣat
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria