Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(15552 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bha
ga
vat
asu
niṣatsu
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
itā
sūpa
niṣat
su
brahma
vit
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
nāma
adhyāyaḥ
asū
śāstre
arjuna
saṃvāde
na
upaniṣatsu
śāstre
upaniṣatsu
āma
upaniṣat
āma
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria