Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(4775232 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītā
sūpa
niṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
bhagavat
gīta
upaniṣatsu
brahma
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
na
adhyāyaḥ
bhaga
vat
gītā
upaniṣatsu
vidyā
yām
śāstre
arjuna
saṃvāde
āsu
niṣat
su
vidi
āyām
śāstre
ama
itāsu
vidī
ayām
āma
itā
upaniṣat
vit
yāyām
āma
ita
ūpa
vit
yāyām
asu
vit
asū
vit
asu
asū



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria