Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(157248 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhaga
vat
gītā
sūpa
niṣatsu
brahma
vidyā
yām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
mat
bha
ga
āsu
niṣat
su
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
asu
vidi
āyām
śāstre
arjuna
saṃvāde
aṅkhya
asū
vit
yāyām
śāstre
upaniṣatsu
vit
yāyām
upaniṣatsu
vit
upaniṣat
vit
ūpa
ayām



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria