Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(564480 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gīta
upaniṣatsu
brahma
vidyā
yām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
śrī
mat
bhagavat
asu
niṣatsu
brahma
śāstre
śrī
kṛṣṇā
saṃvāde
na
adhyāyaḥ
śrī
mat
bhaga
vat
asū
niṣat
su
śāstre
arjuna
saṃvāde
aṅkhya
bha
ga
asu
śāstre
ama
asū
āma
upaniṣatsu
āma
upaniṣat
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria