Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(131328 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
asu
niṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
śrīmat
bha
ga
vat
ita
upaniṣatsu
brahma
vidyā
yām
śāstre
śrī
arjuna
saṃvāde
ama
adhyāyaḥ
upaniṣat
su
vidyā
yām
śāstre
saṃvāde
aṅkhya
āma
ūpa
niṣat
vidi
āyām
śāstre
āma
vidī
ayām
vit
yāyām
vit
yāyām
vit
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria