Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(119808 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
āsu
niṣat
su
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
śrīmat
bhaga
vat
itāsu
brahma
yām
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
adhyāyaḥ
śrī
mat
bha
ga
itā
ūpa
āyām
śāstre
arjuna
saṃvāde
ama
śrī
mat
ita
ayām
śāstre
asū
asu
asū



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria