Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(61440 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhaga
vat
āsu
niṣatsu
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
śrīmat
bha
ga
itāsu
niṣat
su
yām
śāstre
śrī
arjuna
saṃvāde
adhyāyaḥ
śrī
mat
itā
sūpa
āyām
śāstre
saṃvāde
aṅkhya
śrī
mat
ita
upaniṣatsu
ayām
śāstre
asu
asū
asu
asū
upaniṣatsu
upaniṣat



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria