Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(8064 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhaga
vat
asu
su
brahma
vidī
āyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
dvitīyaḥ
adhyāyaḥ
śrīmat
bha
ga
itāsu
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
ama
śrī
mat
itā
upaniṣat
śāstre
arjuna
saṃvāde
āma
śrī
mat
ita
śāstre
āma
asū
asu
asū



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria