Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(129024 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bha
ga
vat
āsu
niṣatsu
brahma
vidyā
yām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
śrī
mat
itāsu
niṣat
su
brahma
śāstre
śrī
arjuna
saṃvāde
na
adhyāyaḥ
śrī
itā
sūpa
śāstre
saṃvāde
aṅkhya
ita
upaniṣatsu
śāstre
ama
asu
āma
asū
āma
asu
asū
upaniṣatsu
upaniṣat
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria