Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(1572480 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gītā
sūpa
niṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
śrīmat
bhagavat
asū
pa
brahma
vidyā
yām
śāstre
śrī
kṛṣṇā
saṃvāde
na
śrī
mat
bhaga
vat
asu
vidi
āyām
śāstre
arjuna
saṃvāde
aṅkhya
śrī
mat
bha
ga
asū
vidī
ayām
śāstre
ama
vit
yāyām
āma
ūpa
vit
yām
āma
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria