Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(264384 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītāsu
niṣatsu
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
śrī
bhaga
vat
gītāsu
niṣat
su
vit
śāstre
śrī
kṛṣṇā
saṃvāde
ama
bha
ga
gītā
sūpa
vit
śāstre
arjuna
saṃvāde
aṅkhya
āma
gīta
upaniṣatsu
ayām
āma
āsu
itāsu
itā
upaniṣatsu
ita
upaniṣat
asu
asū
asu
asū
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria