Sanskrit Segmenter Summary


Input: अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः
Chunks: ajñānenāvṛtam jñānam tena muhyanti jantavaḥ
UndoSH SelectionsUoH Analysis

ajñānenāvtam jñānam tena muhyanti jantava 
ajñānena
jñā
tena
muhyanti
jantavaḥ
ajñāne
na
ānam
tena
muhyanti
jantavaḥ
ajñān
enā
te
na
muhyanti
ajñā
anena
āvṛtam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria